Srisitaramasuprabhatam
Encyclopedia
Śrīsītārāmasuprabhātam (2009), literally The beautiful dawn of Sītā and Rāma, is a Saṃskṛta
Sanskrit
Sanskrit , is a historical Indo-Aryan language and the primary liturgical language of Hinduism, Jainism and Buddhism.Buddhism: besides Pali, see Buddhist Hybrid Sanskrit Today, it is listed as one of the 22 scheduled languages of India and is an official language of the state of Uttarakhand...

 minor poem (Khaṇḍakāvya) of the Suprabhātakāvya
Suprabhatam
Suprabhātam , literally auspicious dawn is a Sanskrit poem of the Suprabhātakāvya genre. It is a collection of hymns or verses recited early morning to awaken the deity in Hinduism. The metre chosen for a Suprabhātam poem is usually Vasantatilakā....

(dawn-poem) genre composed by Jagadguru Rāmabhadrācārya
Jagadguru Rāmabhadrācārya
Jagadguru Ramanandacharya Swami Rambhadracharya, born 14 January 1950 as Giridhar Mishra, is a Hindu religious leader, educationist, Sanskrit scholar, polyglot, poet, author, commentator, philosopher, composer, singer, playwright and Katha artist based in Chitrakoot, India. He is one of four...

 (1950-) in the year 2008. The poem consists of 43 verses in five different metres.

A copy of the poem, with a Hindi
Hindi
Standard Hindi, or more precisely Modern Standard Hindi, also known as Manak Hindi , High Hindi, Nagari Hindi, and Literary Hindi, is a standardized and sanskritized register of the Hindustani language derived from the Khariboli dialect of Delhi...

 commentary by the poet himself, was published by the Jagadguru Rambhadracharya Vikalang Vishvavidyalaya, Chitrakuta
Chitrakuta
Chitrakuta is a town and a nagar panchayat in Satna district in the state of Madhya Pradesh, India....

, Uttar Pradesh
Uttar Pradesh
Uttar Pradesh abbreviation U.P. , is a state located in the northern part of India. With a population of over 200 million people, it is India's most populous state, as well as the world's most populous sub-national entity...

. The book was released in Chitrakuta on the Makara Saṅkrānti day of January 14, 2009. The day was the fifty-ninth birthday of Jagadguru Rāmabhadrācārya. An audio CD of the composition sung by the poet himself in the Bairagi Rāga
Raga
A raga is one of the melodic modes used in Indian classical music.It is a series of five or more musical notes upon which a melody is made...

 was released by Yuki Cassettes, New Delhi.

Composition

The work was composed by Rāmabhadrācārya in the Āshvin
Ashvin
Ashvin , also known as Aswayuja, is the seventh month of the lunisolar Hindu calendar, the Tamil solar calendar where it is known as Aipassi and the solar India's national civil calendar. It is the sixth month of the solar Bengali calendar. It falls in the season of Shôrot, or Autumn...

 Navarātra (September 30 to October 8) of 2008 when he was in Tirupati for a Kathā
Katha (storytelling format)
Katha is an Indian style of religious storytelling, whose performances are a ritual event in Hinduism, and often involves professional storytellers called kathavahchak or vyas, who recite the Hindu religious texts, such as the Puranas, Ramayana or Bhagavata Purana, often followed by a commentary,...

 programme. In the prologue of the work, Rāmabhadrācārya says that the genre of Suprabhātakāvya began with a single verse (1.23.1) of Bālakāṇḍa in Vālmīki
Valmiki
Valmiki is celebrated as the poet harbinger in Sanskrit literature. He is the author of the epic Ramayana, based on the attribution in the text of the epic itself. He is revered as the Adi Kavi, which means First Poet, for he discovered the first śloka i.e...

's Rāmāyaṇa
Ramayana
The Ramayana is an ancient Sanskrit epic. It is ascribed to the Hindu sage Valmiki and forms an important part of the Hindu canon , considered to be itihāsa. The Ramayana is one of the two great epics of India and Nepal, the other being the Mahabharata...

.




Devanagari
Devanagari
Devanagari |deva]]" and "nāgarī" ), also called Nagari , is an abugida alphabet of India and Nepal...



कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥




IAST
IAST
The International Alphabet of Sanskrit Transliteration is a transliteration scheme that allows a lossless romanization of Indic scripts as employed by the Sanskrit language.-Popularity:...



kausalyāsuprajā rāma pūrvā sandhyā pravartate ।

uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥




The poet mentions the popularity of Veṅkaṭeśasuprabhātam for Veṅkaṭeśvara, and says that hitherto there was no extensive Suprabhātakāvya in praise of Rāma, which coupled with his stay at Tirupati, prompted him to compose the work.

The poem

The work consists of 43 verses, of which 40 verses form the text of the Suprabhātam. In addition, there are two verses in the prologue (the first of which is the verse from Vālmīki' Rāmāyaṇa) and there is one verse in the epilogue which is the Phalaśruti. The Suprabhātam verses are composed in five metres -
  • The two verses in the prologue are in the Anuṣṭup metre
  • Verses 1 to 8 are in the Śārdūlavikrīḍita metre
  • Verses 9 to 32 are in the Vasantatilakā metre. This is the metre usually used in the Suprabhātakāvya genre.
  • Verses 33 to 36 are in the Sragdharā metre
  • Verses 37 to 40 are in the Mālinī metre
  • The Phalaśruti at the end is in the Vasantatilakā metre.

Text and Meaning




कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥




kausalyāsuprajā rāma pūrvā saṃdhyā pravartate ।

uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥






उत्तिष्ठोत्तिष्ठ भो राम उत्तिष्ठ राघव प्रभो ।

उत्तिष्ठ जानकीनाथ सर्वलोकं सुखीकुरु ॥




uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।

uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥






सीताराम जनाभिराम मघवल्लालाममञ्जुप्रभ

श्रीसाकेतपते पतत्त्रिपतिना नानार्चनैरर्चित ।

नित्यं लक्ष्मणभव्य भव्यभरतश्रीशत्रुभित्सन्नते

शंभूयात्तव सुप्रभातमनघं शार्दूलविक्रीडितम् ॥




sītārāma janābhirāma maghavallālāmamañjuprabha

śrīsāketapate patattripatinā nānārcanairarcita ।

nityaṃ lakṣmaṇabhavya bhavyabharataśrīśatrubhitsannate

śaṃbhūyāttava suprabhātamanaghaṃ śārdūlavikrīḍitam ॥






नीलाम्भोजरुचे चलाम्बरशुचे वन्दारुकल्पद्रुम

ध्येय ज्ञेय सतां यतीन्द्रयमिनां वात्सल्यवारान्निधे ।

शार्ङ्गामोघशिलीमुखेषुधियुत श्रीजानकीवल्लभ

प्रीत्यैस्तात् तव सुप्रभातमनघं हे रावणारे हरे ॥




nīlāmbhojaruce calāmbaraśuce vandārukalpadruma

dhyeya jñeya satāṃ yatīndrayamināṃ vātsalyavārānnidhe ।

śārṅgāmoghaśilīmukheṣudhiyuta śrījānakīvallabha

prītyaistāt tava suprabhātamanaghaṃ he rāvaṇāre hare ॥






मन्दं मन्दमवन् पवन् सुपवनः प्रालेयलेपापहृन्

माद्यन्मालयमालतीपरिमलो नद्यः शिवाः सिन्धवः ।

भूम्याम्भोहुतभुक्समीरगगनं कालो दिगात्मामनो

लोका वै ब्रुवते प्रसन्नमनसस्त्वत्सुप्रभातं हरे ॥




mandaṃ mandamavan pavan supavanaḥ prāleyalepāpahṛn

mādyanmālayamālatīparimalo nadyaḥ śivāḥ sindhavaḥ ।

bhūmyāmbhohutabhuksamīragaganaṃ kālo digātmāmano

lokā vai bruvate prasannamanasastvatsuprabhātaṃ hare ॥






वेदाः सुस्मृतयः समे मुनिवराः सप्तर्षिवर्या बुधाः

वाल्मीकिः सनकादयः सुयतयः श्रीनारदाद्या मुहुः ।

सन्ध्योपासनपुण्यपूतमनसो ज्ञानप्रभाभासुराः

सानन्दं ब्रुवते महीसुरवरास्त्वत्सुप्रभातं प्रभो ॥




vedāḥ susmṛtayaḥ same munivarāḥ saptarṣivaryā budhāḥ

vālmīkiḥ sanakādayaḥ suyatayaḥ śrīnāradādyā muhuḥ ।

sandhyopāsanapuṇyapūtamanaso jñānaprabhābhāsurāḥ

sānandaṃ bruvate mahīsuravarāstvatsuprabhātaṃ prabho ॥






विश्वामित्रमहावलेपजलधिप्रोद्यत्तपो वाडवो

ब्रह्माम्भोरुहरश्मिकेतुरनघो ब्रह्मर्षिवृन्दारकः ।

वेधःसूनुररुन्धतीपतिरसौ विज्ञो वसिष्ठो गुरुः

ब्रूते राघव सुप्रभातममलं सीतापते तावकम् ॥




viśvāmitramahāvalepajaladhiprodyattapo vāḍavo

brahmāmbhoruharaśmiketuranagho brahmarṣivṛndārakaḥ ।

vedhaḥsūnurarundhatīpatirasau vijño vasiṣṭho guruḥ

brūte rāghava suprabhātamamalaṃ sītāpate tāvakam ॥






विश्वामित्रघटोद्भवादिमुनयो राजर्षयो निर्मलाः

सिद्धाः श्रीकपिलादयः सुतपसो वाताम्बुपर्णाशनाः ।

प्रह्लादप्रमुखाश्च सात्वतवरा भक्ताः हनूमन्मुखाः

प्रीता गद्गदया गिराभिदधते त्वत्सुप्रभातं विभो ॥




viśvāmitraghaṭodbhavādimunayo rājarṣayo nirmalāḥ

siddhāḥ śrīkapilādayaḥ sutapaso vātāmbuparṇāśanāḥ ।

prahlādapramukhāśca sātvatavarā bhaktāḥ hanūmanmukhāḥ

prītā gadgadayā girābhidadhate tvatsuprabhātaṃ vibho ॥






सप्ताश्वो ननु भानुमान् स भगवानिन्दुर्द्विजानां पतिः

भौमः सौम्यबृहस्पती भृगुसुतो वैवस्वतो दारुणः ।

प्रह्लादस्वसृनन्दनोऽथ नवमः केतुश्च केतोर्नृणां

भाषन्ते च नवग्रहा ग्रहपते सत्सुप्रभातं तव ॥




saptāśvo nanu bhānumān sa bhagavānindurdvijānāṃ patiḥ

bhaumaḥ saumyabṛhaspatī bhṛgusuto vaivasvato dāruṇaḥ ।

prahlādasvasṛnandanoऽtha navamaḥ ketuśca ketornṛṇāṃ

bhāṣante ca navagrahā grahapate satsuprabhātaṃ tava ॥






कौसल्या ननु कैकयी च सरयू माता सुमित्रा मुदा

प्रेष्ठास्ते सचिवाः पिता दशरथः श्रीमत्ययोध्या पुरी ।

सुग्रीवप्रमुखा विभीषणयुताः श्रीचित्रकूटो गिरिः

सर्वे ते ब्रुवते सुवैष्णववराः श्रीसुप्रभातं प्रभो ॥




kausalyā nanu kaikayī ca sarayū mātā sumitrā mudā

preṣṭhāste sacivāḥ pitā daśarathaḥ śrīmatyayodhyā purī ।

sugrīvapramukhā vibhīṣaṇayutāḥ śrīcitrakūṭo giriḥ

sarve te bruvate suvaiṣṇavavarāḥ śrīsuprabhātaṃ prabho ॥






श्रीरामभद्रभवभावनभानुभानो

प्रोद्दण्डराक्षसमहावनरुट्कृशानो ।

वीरासनाश्रयमहीतलमण्डिजानो

सीतापते रघुपते तव सुप्रभातम् ॥




śrīrāmabhadrabhavabhāvanabhānubhāno

proddaṇḍarākṣasamahāvanaruṭkṛśāno ।

vīrāsanāśrayamahītalamaṇḍijāno

sītāpate raghupate tava suprabhātam ॥





श्रीरामचन्द्र चरणाश्रितपारिजात

प्रस्यन्दिकारुणि विलोचनवारिजात

राजाधिराज गुणवर्धितवातजात

श्रीश्रीपते रघुपते तव सुप्रभातम्




śrīrāmacandra caraṇāśritapārijāta

prasyandikāruṇi vilocanavārijāta

rājādhirāja guṇavardhitavātajāta

śrīśrīpate raghupate tava suprabhātam






श्रीराम रामशिव सुन्दरचक्रवर्तिन्

श्रीराम राम भवधर्मभवप्रवर्तिन्

श्रीराम रामनव नामनवानुवर्तिन्

श्रेयःपते रघुपते तव सुप्रभातम्




śrīrāma rāmaśiva sundaracakravartin

śrīrāma rāma bhavadharmabhavapravartin

śrīrāma rāmanava nāmanavānuvartin

śreyaḥpate raghupate tava suprabhātam






श्रीराम राघव रघूत्तम राघवेश

श्रीराम राघव रघूद्वह राघवेन्द्र

श्रीराम राघव रघूद्भव राघवेन्दो

श्रीभूपते रघुपते तव सुप्रभातम्




śrīrāma rāghava raghūttama rāghaveśa

śrīrāma rāghava raghūdvaha rāghavendra

śrīrāma rāghava raghūdbhava rāghavendo

śrībhūpate raghupate tava suprabhātam






श्रीराम रावणवनान्वयधूमकेतो

श्रीराम राघवगुणालयधर्मसेतो

श्रीराम राक्षसकुलामयमर्महेतो

श्रीसत्पते रघुपते तव सुप्रभातम्




śrīrāma rāvaṇavanānvayadhūmaketo

śrīrāma rāghavaguṇālayadharmaseto

śrīrāma rākṣasakulāmayamarmaheto

śrīsatpate raghupate tava suprabhātam






श्रीराम दाशरथ ईश्वर रामचन्द्र

श्रीराम कर्मपथतत्पर रामभद्र ।

श्रीराम धर्मरथमाध्वररम्यभद्र

श्रीमापते रघुपते तव सुप्रभातम् ॥




śrīrāma dāśaratha īśvara rāmacandra

śrīrāma karmapathatatpara rāmabhadra ।

śrīrāma dharmarathamādhvararamyabhadra

śrīmāpate raghupate tava suprabhātam ॥






श्रीराम माधव मनोभवदर्पहारिन्

श्रीराम माधव मनोभवसौख्यकारिन् ।

श्रीराम माधव मनोभवमोदधारिन्

श्रीशंपते रघुपते तव सुप्रभातम् ॥




śrīrāma mādhava manobhavadarpahārin

śrīrāma mādhava manobhavasaukhyakārin ।

śrīrāma mādhava manobhavamodadhārin

śrīśaṃpate raghupate tava suprabhātam ॥






श्रीराम तामरसलोचनशीलसिन्धो

श्रीराम काममदमोचन दीनबन्धो ।

श्रीराम रामरणरोचन दाक्षसान्धो

श्रीमत्पते रघुपते तव सुप्रभातम् ॥




śrīrāma tāmarasalocanaśīlasindho

śrīrāma kāmamadamocana dīnabandho ।

śrīrāma rāmaraṇarocana dākṣasāndho

śrīmatpate raghupate tava suprabhātam ॥







कौसल्यया प्रथममीक्षितमञ्जुमूर्तेः

श्रीश्रीपतेर्दशरथार्भकभावपूर्तेः

कोदण्डचण्डशरसर्जितशत्रुजूर्तेः

श्रीराम राघव हरे तव सुप्रभातम्




kausalyayā prathamamīkṣitamañjumūrteḥ

śrīśrīpaterdaśarathārbhakabhāvapūrteḥ

kodaṇḍacaṇḍaśarasarjitaśatrujūrteḥ

śrīrāma rāghava hare tava suprabhātam






नीलोत्पलाम्बुदतनोस्तरुणार्ककोटि-

द्युत्यम्बरस्य धरणीतनयावरस्य

कोदण्डदण्डदमिताध्वरजित्वरस्य

श्रीराम राघव हरे तव सुप्रभातम्




nīlotpalāmbudatanostaruṇārkakoṭi-

dyutyambarasya dharaṇītanayāvarasya

kodaṇḍadaṇḍadamitādhvarajitvarasya

śrīrāma rāghava hare tava suprabhātam






तातप्रियस्य मखकौशिकरक्षणस्य

श्रीवत्सकौस्तुभविलक्षणलक्षणस्य

धन्वीश्वरस्य गुणशीलविचक्षणस्य

श्रीराम राघव हरे तव सुप्रभातम्




tātapriyasya makhakauśikarakṣaṇasya

śrīvatsakaustubhavilakṣaṇalakṣaṇasya

dhanvīśvarasya guṇaśīlavicakṣaṇasya

śrīrāma rāghava hare tava suprabhātam






मारीचनीचपतिपर्वतवज्रबाहोः

सौकेतवीहन उदस्तवपुः सुबाहोः

विप्रेन्द्रदेवमुनिकष्टकलेशराहोः

श्रीराम राघव हरे तव सुप्रभातम्




mārīcanīcapatiparvatavajrabāhoḥ

sauketavīhana udastavapuḥ subāhoḥ

viprendradevamunikaṣṭakaleśarāhoḥ

śrīrāma rāghava hare tava suprabhātam






शापाग्निदग्धमुनिदारशिलोद्धराङ्घ्रेः

सीरध्वजाक्षिमधुलिड्वनरुड्वराङ्घ्रेः ।

कामारिविष्णुविधिवन्द्यमनोहराङ्घ्रेः

श्रीराम राघव हरे तव सुप्रभातम् ॥




śāpāgnidagdhamunidāraśiloddharāṅghreḥ

sīradhvajākṣimadhuliḍvanaruḍvarāṅghreḥ ।

kāmāriviṣṇuvidhivandyamanoharāṅghreḥ

śrīrāma rāghava hare tava suprabhātam ॥






कामारिकार्मुककदर्थनचुञ्चुदोष्णः

पेपीयमानमहिजावदनेन्दुयूष्णः ।

पादाब्जसेवकपयोरुहपूतपूष्णः

श्रीराम राघव हरे तव सुप्रभातम् ॥




kāmārikārmukakadarthanacuñcudoṣṇaḥ

pepīyamānamahijāvadanenduyūṣṇaḥ ।

pādābjasevakapayoruhapūtapūṣṇaḥ

śrīrāma rāghava hare tava suprabhātam ॥






देहप्रभाविजितमन्मथकोटिकान्तेः

कान्तालकस्य दयितादयितार्यदान्तेः ।

वन्यप्रियस्य मुनिमानससृष्टशान्तेः

श्रीराम राघव हरे तव सुप्रभातम् ॥




dehaprabhāvijitamanmathakoṭikānteḥ

kāntālakasya dayitādayitāryadānteḥ ।

vanyapriyasya munimānasasṛṣṭaśānteḥ

śrīrāma rāghava hare tava suprabhātam ॥






मायाहिरण्मयमृगाभ्यनुधावनस्य

प्रत्तात्मलोकशबरीखगपावनस्य ।

पौलस्त्यवंशबलवार्धिवनावनस्य

श्रीराम राघव हरे तव सुप्रभातम् ॥




māyāhiraṇmayamṛgābhyanudhāvanāsya

prattātmalokaśabarīkhagapāvanasya ।

paulastyavaṃśabalavārdhivanāvanasya

śrīrāma rāghava hare tava suprabhātam ॥






साकेतकेत कृतसज्जनहृन्निकेत

सीतासमेत समदिव्यगुणैरुपेत ।

श्रीराम कामरिपुपूतमनःसुकेत

श्रीसार्वभौमभगवंस्तव सुप्रभातम् ॥




sāketaketa kṛtasajjanahṛnniketa

sītāsameta samadivyaguṇairupeta ।

śrīrāma kāmaripupūtamanaḥsuketa

śrīsārvabhaumabhagavaṃstava suprabhātam ॥






सीताकराम्बुरुहलालितपादपद्म

सीतामुखाम्बुरुहलोचनचञ्चरीक ।

सीताहृदम्बुरुहरोचनरश्मिमालिन्

श्रीजानकीशभगवंस्तव सुप्रभातम् ॥




sītākarāmburuhalālitapādapadma

sītāmukhāmburuhalocanacañcarīka ।

sītāhṛdamburuharocanaraśmimālin

śrījānakīśabhagavaṃstava suprabhātam ॥






श्रीमैथिलीनयनचारुचकोरचन्द्र

श्रीस्वान्तशङ्करमहोरकिशोरचन्द्र ।

श्रीवैष्णवालिकुमुदेशकठोरचन्द्र

श्रीरामचन्द्रशभगवंस्तव सुप्रभातम् ॥




śrīmaithilīnayanacārucakoracandra

śrīsvāntaśaṅkaramahorakiśoracandra ।

śrīvaiṣṇavālikumudeśakaṭhoracandra

śrīrāmacandraśabhagavaṃstava suprabhātam ॥






श्रीकोसलाहृदयमालयमामयूख

प्रेमोल्लसज्जनकवत्सलवारिराशे ।

शत्रुघ्नलक्ष्मणभवद्भरतार्चिताङ्घ्रे

श्रीरामभद्रभगवंस्तव सुप्रभातम् ॥




śrīkosalāhṛdayamālayamāmayūkha

premollasajjanakavatsalavārirāśe ।

śatrughnalakṣmaṇabhavadbharatārcitāṅghre

śrīrāmabhadrabhagavaṃstava suprabhātam ॥






श्रीमद्वसिष्ठतनयापुलिने कुमारै-

राक्रीडतोऽत्र भवतो मनुजेन्द्रसूनोः ।

कोदण्डचण्डशरतूणयुगाप्तभासः

श्रीकोसलेन्द्रभगवंस्तव सुप्रभातम् ॥




śrīmadvasiṣṭhatanayāpuline kumārai-

rākrīḍatoऽtra bhavato manujendrasūnoḥ ।

kodaṇḍacaṇḍaśaratūṇayugāptabhāsaḥ

śrīkosalendrabhagavaṃstava suprabhātam ॥






नक्तंचरीकदन नन्दितगाधिसूनो

मारीचनीचसुभुजार्दनचण्डकाण्ड ।

कामारिकार्मुकविभन्जन जानकीश

श्रीराघवेन्द्रभगवंस्तव सुप्रभातम् ॥




naktaṃcarīkadana nanditagādhisūno

mārīcanīcasubhujārdanacaṇḍakāṇḍa ।

kāmārikārmukavibhanjana jānakīśa

śrīrāghavendrabhagavaṃstava suprabhātam ॥






गुर्वर्थमुज्झितसुरस्पृहराज्यलक्ष्मीः

सीतानुजानुगतविन्ध्यवनप्रवासिन् ।

पौरन्दरिप्रमदवारिधिवाडवाग्ने

श्रीपार्थिवेन्द्र भगवंस्तव सुप्रभातम् ॥




gurvarthamujjhitasuraspṛharājyalakṣmīḥ

sītānujānugatavindhyavanapravāsin ।

paurandaripramadavāridhivāḍavāgne

śrīpārthivendra bhagavaṃstava suprabhātam ॥






प्रोद्दण्डकाण्डहुतभुक्छलभीकृतारे

मारीचमर्दन जनार्दन जानकीश ।

पौलस्त्यवंशवनदारुणधूमकेतो

श्रीमानवेन्द्र भगवंस्तव सुप्रभातम् ॥




proddaṇḍakāṇḍahutabhukchalabhīkṛtāre

mārīcamardana janārdana jānakīśa ।

paulastyavaṃśavanadāruṇadhūmaketo

śrīmānavendra bhagavaṃstava suprabhātam ॥






कौसल्यागर्भदुग्धोदधिविमलविधो सर्वसौन्दर्यसीमन्

प्रोन्मीलन्मञ्जुकञ्जारुणनवनयनव्रीडितानेककाम ।

कन्दश्यामाभिरामप्रथितदशरथब्रह्मविद्याविलासिन्

भूयात्त्वत्सुप्रभातं भवभयशमनं श्रीहरे ताटकारे ॥




kausalyāgarbhadugdhodadhivimalavidho sarvasaundaryasīman

pronmīlanmañjukañjāruṇanavanayanavrīḍitānekakāma ।

kandaśyāmābhirāmaprathitadaśarathabrahmavidyāvilāsin

bhūyāttvatsuprabhātaṃ bhavabhayaśamanaṃ śrīhare tāṭakāre ॥





विश्वामित्राध्वरारिप्रबलखलकुलध्वान्तबालार्करूप

ब्रह्मस्त्रीशापतापत्रितयकदनकृत्पादपाथोज राम ।

भूतेशेष्वासखण्डिन्भृगुवरमदहृन्मैथिलानन्दकारिन्

सीतापाणिग्रहेष्ट प्रभवतु भवतो मङ्गलं सुप्रभातम् ॥




viśvāmitrādhvarāriprabalakhalakuladhvāntabālārkarūpa

brahmastrīśāpatāpatritayakadanakṛtpādapāthoja rāma ।

bhūteśeṣvāsakhaṇḍinbhṛguvaramadahṛnmaithilānandakārin

sītāpāṇigraheṣṭa prabhavatu bhavato maṅgalaṃ suprabhātam ॥






विभ्राणामोघबाणं धनुरिषुधियुगं पीतवल्कं वसान

त्यक्त्वायोध्यामरण्यं प्रमुदितहृदयन् मैथिलीलक्ष्मणाभ्याम् ।

राजच्छ्रीचित्रकूट प्रदमितहरिभूर्दूषणघ्नः खरारे-

र्भूयाद्भग्नत्रिमूर्ध्न स्तव भवजनुषां श्रेयसे सुप्रभातम् ॥




vibhrāṇāmoghabāṇaṃ dhanuriṣudhiyugaṃ pītavalkaṃ vasāna

tyaktvāyodhyāmaraṇyaṃ pramuditahṛdayan maithilīlakṣmaṇābhyām ।

rājacchrīcitrakūṭa pradamitaharibhūrdūṣaṇaghnaḥ kharāre-

rbhūyādbhagnatrimūrdhna stava bhavajanuṣāṃ śreyase suprabhātam ॥






मायैणघ्नो जटायुःशवरिसुगतिदस्तुष्टवातेर्विधातु

सुग्रीवं मित्रमेकाशुगनिहतपतद्वालिनो बद्ध सिन्धोः ।

लङ्कातङ्कैकहेतोः कपिकटकभृतो जाम्बवन्मुख्यवीरै-

र्हत्वा युद्धे दशास्यं स्वनगरमवतः सुप्राभातं प्रभो ते ॥




māyaiṇaghno jaṭāyuḥśavarisugatidastuṣṭavātervidhātu

sugrīvaṃ mitramekāśuganihatapatadvālino baddha sindhoḥ ।

laṅkātaṅkaikahetoḥ kapikaṭakabhṛto jāmbavanmukhyavīrai-

rhatvā yuddhe daśāsyaṃ svanagaramavataḥ suprābhātaṃ prabho te ॥






कलितकनकमौलेर्वामभागस्थसीता-

ननवनजदृगालेः स्वर्णसिंहासनस्थः ।

हनुमदनघभक्तेः सर्वलोकाधिपस्य

प्रथयति जगतेदद्राम ते सुप्रभातम् ॥




kalitakanakamaulervāmabhāgasthasītā-

nanavanajadṛgāleḥ svarṇasiṃhāsanasthaḥ ।

hanumadanaghabhakteḥ sarvalokādhipasya

prathayati jagatedadrāma te suprabhātam ॥






दिनकरकुलकेतो श्रौतसेतुत्रहेतो

दशरथनृपयागापूर्व दुष्टाब्धिकौर्व ।

अवनिदुहितृभर्तुश्चित्रकूटविहर्तु-

स्त्रिभुवनमभिधत्ते राम ते सुप्रभातम् ॥




dinakarakulaketo śrautasetutraheto

daśarathanṛpayāgāpūrva duṣṭābdhikaurva ।

avaniduhitṛbhartuścitrakūṭavihartu-

stribhuvanamabhidhatte rāma te suprabhātam ॥






सकलभुवनपाला लोकपाला नृपालाः

सुरमुनिनरनागाः सिद्धगन्धर्वमुख्याः ।

कृतविविधसपर्या राम राजाधिराज

प्रगृणत इम ईड्यं सुप्रभातं प्रभाते ॥




sakalabhuvanapālā lokapālā nṛpālāḥ

suramuninaranāgāḥ siddhagandharvamukhyāḥ ।

kṛtavividhasaparyā rāma rājādhirāja

pragṛṇata ima īḍyaṃ suprabhātaṃ prabhāte ॥






अनिशममलभक्त्या गीतसीताभिरामो

दशदिशमभि सीतावत्सलाम्बोधिचन्द्रः ।

हृदयहरिनिवासोऽप्युत्तरारण्यवासः

प्रणिगदति हनूमान् राम ते सुप्रभातम् ॥




aniśamamalabhaktyā gītasītābhirāmo

daśadiśamabhi sītāvatsalāmbodhicandraḥ ।

hṛdayaharinivāso’pyuttarāraṇyavāsaḥ

praṇigadati hanūmān rāma te suprabhātam ॥






श्रीश्रीनिवाससविधे तदनुज्ञया वै

सीतापतेर्हरिपदाम्बुजचिन्तकेन ।

गीतं मया गिरिधरेण हि रामभद्रा-

चार्येण भद्रमभिशंसतु सुप्रभातम् ॥




śrīśrīnivāsasavidhe tadanujñayā vai

sītāpaterharipadāmbujacintakena ।

gītaṃ mayā giridhareṇa hi rāmabhadrā-

cāryeṇa bhadramabhiśaṃsatu suprabhātam ॥


The source of this article is wikipedia, the free encyclopedia.  The text of this article is licensed under the GFDL.
 
x
OK