Suprabhatam
Encyclopedia
Suprabhātam literally auspicious dawn
Dawn
Dawn is the time that marks the beginning of the twilight before sunrise. It is recognized by the presence of weak sunlight, while the sun itself is still below the horizon...

is a Sanskrit
Sanskrit
Sanskrit , is a historical Indo-Aryan language and the primary liturgical language of Hinduism, Jainism and Buddhism.Buddhism: besides Pali, see Buddhist Hybrid Sanskrit Today, it is listed as one of the 22 scheduled languages of India and is an official language of the state of Uttarakhand...

 poem of the Suprabhātakāvya genre. It is a collection of hymn
Hymn
A hymn is a type of song, usually religious, specifically written for the purpose of praise, adoration or prayer, and typically addressed to a deity or deities, or to a prominent figure or personification...

s or verses
Verse (poetry)
A verse is formally a single line in a metrical composition, e.g. poetry. However, the word has come to represent any division or grouping of words in such a composition, which traditionally had been referred to as a stanza....

 recited early morning to awaken the deity in Hinduism
Hinduism
Hinduism is the predominant and indigenous religious tradition of the Indian Subcontinent. Hinduism is known to its followers as , amongst many other expressions...

. The metre chosen for a Suprabhātam poem is usually Vasantatilakā.

The most well-known Suprabhātam work is the Veṅkaṭeśasuprabhātam recited at Tirupati
Tirumala Venkateswara Temple
Tirumala Venkateswara Temple ), is a Hindu temple in the hill town of Tirumala, near Tirupati in the Chittoor district of Andhra Pradesh, South India. It is around from Chennai, from Hyderabad, and from Bangalore....

 to awaken Veṅkaṭeśa. A rendition of the poem by M. S. Subbulakshmi
M. S. Subbulakshmi
Madurai Shanmukhavadivu Subbulakshmi , also known as M.S., was a renowned Carnatic vocalist. She was the first musician ever to be awarded the Bharat Ratna, India's highest civilian honor. She is the first Indian musician to receive...

 is very popular, and a record of the rendition is played daily in many homes and temples in South India
South India
South India is the area encompassing India's states of Andhra Pradesh, Karnataka, Kerala and Tamil Nadu as well as the union territories of Lakshadweep and Pondicherry, occupying 19.31% of India's area...

.

History

The genre of Suprabhātakāvya traces its origin to a single verse (1.23.2) in the Bālakāṇḍa of Vālmīki
Valmiki
Valmiki is celebrated as the poet harbinger in Sanskrit literature. He is the author of the epic Ramayana, based on the attribution in the text of the epic itself. He is revered as the Adi Kavi, which means First Poet, for he discovered the first śloka i.e...

's Rāmāyaṇa
Ramayana
The Ramayana is an ancient Sanskrit epic. It is ascribed to the Hindu sage Valmiki and forms an important part of the Hindu canon , considered to be itihāsa. The Ramayana is one of the two great epics of India and Nepal, the other being the Mahabharata...

, where Viśvāmitra calls out to Rāma
RAMA
Rama is a first-person adventure game developed and published by Sierra Entertainment in 1996. The game is based on Arthur C. Clarke's books Rendezvous with Rama and Rama II and supports both DOS and Windows 95. It is the second Rama game to be produced...

 to wake up.




Devanagari
Devanagari
Devanagari |deva]]" and "nāgarī" ), also called Nagari , is an abugida alphabet of India and Nepal...



कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥




IAST
IAST
The International Alphabet of Sanskrit Transliteration is a transliteration scheme that allows a lossless romanization of Indic scripts as employed by the Sanskrit language.-Popularity:...



kausalyāsuprajā rāma pūrvā sandhyā pravartate ।

uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥




The Veṅkaṭeśasuprabhātam begins with this very verse.

Venkateshwara Suprabhatam

The Veṅkaṭeśasuprabhātam was composed around 1430 A.D. by Prativādibhayaṅkara Śrī Anantācārya (also known as Annangaracharyar, and P B Annan), the Rāmānujācārya
Ramanuja
Ramanuja ; traditionally 1017–1137, also known as Ramanujacharya, Ethirajar , Emperumannar, Lakshmana Muni, was a theologian, philosopher, and scriptural exegete...

 of Kanchipuram
Kanchipuram
Kanchipuram, or Kanchi, is a temple city and a municipality in Kanchipuram district in the Indian state of Tamil Nadu. It is a temple town and the headquarters of Kanchipuram district...

. The poet was a disciple of Swami Manavala Mamuni, who composed Sri Ranganatha Suprabhatam. Sri Venkatesa Suprabhatam consists of four parts: Suprabhatam, Sri Venkatesa Stothram, Prapatti, and Mangalasasanam. Lakshmi Narayana deity, Sri-Bhu Devi sametha Padmanabha Swamy deity and 12 divya salagrama silas once worshiped by him are now with Prativada Bhayankaram Raghavacharyulu 15th generation from Sri Annan Swamy. These are now being worshiped daily at Divya Salagrama Kshetram in Vijayawada, Andhra Pradesh.

Text and meaning




Devanagari
Devanagari
Devanagari |deva]]" and "nāgarī" ), also called Nagari , is an abugida alphabet of India and Nepal...



कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥




IAST
IAST
The International Alphabet of Sanskrit Transliteration is a transliteration scheme that allows a lossless romanization of Indic scripts as employed by the Sanskrit language.-Popularity:...



kausalyāsuprajā rāma pūrvā sandhyā pravartate ।

uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥






उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥




uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja ।

uttiṣṭha kamalākānta trailokyaṃ maṅgalaṃ kuru ॥






मातस्समस्तजगतां मधुकैटभारेः

वक्षोविहारिणि मनोहरदिव्यमूर्ते ।

श्रीस्वामिनि श्रितजनप्रियदानशीले

श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥




mātassamastajagatāṃ madhukaiṭabhāreḥ

vakṣovihāriṇi manoharadivyamūrte ।

śrīsvāmini śritajanapriyadānaśīle

śrīveṅkaṭeśadayite tava suprabhātam ॥






तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले ।

विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥




tava suprabhātamaravindalocane bhavatu prasannamukhacandramaṇḍale ।

vidhiśaṅkarendravanitābhirarcite vṛṣaśailanāthadayite dayānidhe ॥





अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्या-

माकाशसिन्धुकमलानि मनोहराणि ।

आदाय पादयुगमर्चयितुं प्रपन्नाः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




atryādisaptaṛṣayassamupāsya sandhyā-

mākāśasindhukamalāni manoharāṇi ।

ādāya pādayugamarcayituṃ prapannāḥ

śeṣādriśekharavibho tava suprabhātam ॥





पञ्चाननाब्जभवषण्मुखवासवाद्याः

त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।

भाषापतिः पठति वासरशुद्धिमारात्

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




pañcānanābjabhavaṣaṇmukhavāsavādyāḥ

traivikramādicaritaṃ vibudhāḥ stuvanti ।

bhāṣāpatiḥ paṭhati vāsaraśuddhimārāt

śeṣādriśekharavibho tava suprabhātam ॥





ईषत्प्रफुल्लसरसीरुहनारिकेल-

पूगद्रुमादिसुमनोहरपालिकानाम् ।

आवाति मन्दमनिलः सह दिव्यगन्धैः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




īṣatpraphullasarasīruhanārikela-

pūgadrumādisumanoharapālikānām ।

āvāti mandamanilaḥ saha divyagandhaiḥ

śeṣādriśekharavibho tava suprabhātam ॥






उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः

पात्रावशिष्टकदलीफलपायसानि ।

भुक्त्वा सलीलमथ केलिशुकाः पठन्ति

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




unmīlya netrayugamuttamapañjarasthāḥ

pātrāvaśiṣṭakadalīphalapāyasāni ।

bhuktvā salīlamatha keliśukāḥ paṭhanti

śeṣādriśekharavibho tava suprabhātam ॥





तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या

गायत्यनन्तचरितं तव नारदोऽपि ।

भाषासमग्रमसकृत्करचारुरम्यं

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




tantrīprakarṣamadhurasvanayā vipañcyā

gāyatyanantacaritaṃ tava nārado'pi ।

bhāṣāsamagramasakṛtkaracāruramyaṃ

śeṣādriśekharavibho tava suprabhātam ॥





भृङ्गावली च मकरन्दरसानुविद्धा

झङ्कारगीतनिनदैः सह सेवनाय ।

निर्यात्युपान्तसरसीकमलोदरेभ्यः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




bhṛṅgāvalī ca makarandarasānuviddhā

jhaṅkāragītaninadaiḥ saha sevanāya ।

niryātyupāntasarasīkamalodarebhyaḥ

śeṣādriśekharavibho tava suprabhātam ॥





योषागणेन वरदध्निविमथ्यमाने

गोशालयेषु दधिमन्थनतीव्रघोषाः ।

रोषात्कलिं विदधते ककुभाश्च कुम्भाः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




yoṣāgaṇena varadadhnivimathyamāne

gośālayeṣu dadhimanthanatīvraghoṣāḥ ।

roṣātkaliṃ vidadhate kakubhāśca kumbhāḥ

śeṣādriśekharavibho tava suprabhātam ॥





पद्मेशमित्रशतपत्रगतालिवर्गाः

हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।

भेरीनिनादमिव बिभ्रति तीव्रनादं

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥




padmeśamitraśatapatragatālivargāḥ

hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyā ।

bherīninādamiva bibhrati tīvranādaṃ

śeṣādriśekharavibho tava suprabhātam ॥





श्रीमन्नभीष्टवरदाखिललोकबन्धो

श्रीश्रीनिवासजगदेकदयैकसिन्धो ।

श्रीदेवतागृहभुजान्तरदिव्यमूर्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




śrīmannabhīṣṭavaradākhilalokabandho

śrīśrīnivāsajagadekadayaikasindho ।

śrīdevatāgṛhabhujāntaradivyamūrte

śrīveṅkaṭācalapate tava suprabhātam ॥





श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः

श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।

द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




śrīsvāmipuṣkariṇikāplavanirmalāṅgāḥ

śreyo'rthino haravirañcisanandanādyāḥ ।

dvāre vasanti varavetrahatottamāṅgāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥





श्रीशेषशैलगरुडाचलवेङ्कटाद्रि-

नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।

आख्यां त्वदीयवसतेरनिशं वदन्ति

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




śrīśeṣaśailagaruḍācalaveṅkaṭādri-

nārāyaṇādrivṛṣabhādrivṛṣādrimukhyām ।

ākhyāṃ tvadīyavasateraniśaṃ vadanti

śrīveṅkaṭācalapate tava suprabhātam ॥





सेवापराः शिवसुरेशकृशानुधर्म-

रक्षोम्बुनाथपवमानधनादिनाथाः ।

बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




sevāparāḥ śivasureśakṛśānudharma-

rakṣombunāthapavamānadhanādināthāḥ ।

baddhāñjalipravilasannijaśīrṣadeśāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥





धाटीषु ते विहगराजमृगाधिराज-

नागाधिराजगजराजहयाधिराजाः।

स्वस्वाधिकारमहिमाधिकमर्थयन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




dhāṭīṣu te vihagarājamṛgādhirāja-

nāgādhirājagajarājahayādhirājāḥ ।

svasvādhikāramahimādhikamarthayante

śrīveṅkaṭācalapate tava suprabhātam ॥





सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-

स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।

तवद्दासदासचरमावधिदासदासाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




sūryendubhaumabudhavākpatikāvyasauri-

svarbhānuketudiviṣatpariṣatpradhānāḥ ।

tavaddāsadāsacaramāvadhidāsadāsāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥





त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः

स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।

कल्पागमाकलनयाकुलतां लभन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




tvatpādadhūlibharitasphuritottamāṅgāḥ

svargāpavarganirapekṣanijāntaraṅgāḥ ।

kalpāgamākalanayākulatāṃ labhante

śrīveṅkaṭācalapate tava suprabhātam ॥





त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः

स्वर्गापवर्गपदवीं परमां श्रयन्तः ।

मर्त्या मनुष्यभुवने मतिमाश्रयन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




tvadgopurāgraśikharāṇi nirīkṣamāṇāḥ

svargāpavargapadavīṃ paramāṃ śrayantaḥ ।

martyā manuṣyabhuvane matimāśrayante

śrīveṅkaṭācalapate tava suprabhātam ॥





श्रीभूमिनायक दयादिगुणामृताब्धे

देवाधिदेव जगदेकशरण्यमूर्ते ।

श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




śrībhūmināyaka dayādiguṇāmṛtābdhe

devādhideva jagadekaśaraṇyamūrte ।

śrīmannanantagaruḍādibhirarcitāṅghre

śrīveṅkaṭācalapate tava suprabhātam ॥





श्रीपद्मनाभ पुरुषोत्तम वासुदेव

वैकुण्ठमाधव जनार्दन चक्रपाणे ।

श्रीवत्सचिह्न शरणागतपारिजात

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




śrīpadmanābha puruṣottama vāsudeva

vaikuṇṭhamādhava janārdana cakrapāṇe ।

śrīvatsacihna śaraṇāgatapārijāta

śrīveṅkaṭācalapate tava suprabhātam ॥





कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते

कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।

कल्याणनिर्मलगुणाकर दिव्यकीर्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




kandarpadarpahara sundara divyamūrte

kāntākucāmburuhakuḍmalaloladṛṣṭe ।

kalyāṇanirmalaguṇākara divyakīrte

śrīveṅkaṭācalapate tava suprabhātam ॥





मीनाकृते कमठकोलनृसिंहवर्णिन्

स्वामिन् परश्वधतपोधन रामचन्द्र।

शेषांशराम यदुनन्दन कल्किरूप

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




mīnākṛte kamaṭhakolanṛsiṃhavarṇin

svāmin paraśvadhatapodhana rāmacandra।

śeṣāṃśarāma yadunandana kalkirūpa

śrīveṅkaṭācalapate tava suprabhātam ॥





एलालवङ्गघनसारसुगन्धितीर्थं

दिव्यं विहत्सरिति हेमघटेषु पूर्णम् ।

धृतवाद्यवैदिकशिखामणयः प्रहृष्टाः

तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥




elālavaṅgaghanasārasugandhitīrthaṃ

divyaṃ vihatsariti hemaghaṭeṣu pūrṇam ।

dhṛtavādyavaidikaśikhāmaṇayaḥ prahṛṣṭāḥ

tiṣṭhanti veṅkaṭapate tava suprabhātam ॥





भास्वानुदेति विकचानि सरोरुहाणि

सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।

श्रीवैष्णवाः सततमर्थितमङ्गलास्ते

धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥




bhāsvānudeti vikacāni saroruhāṇi

sampūrayanti ninadaiḥ kakubho vihaṅgāḥ ।

śrīvaiṣṇavāḥ satatamarthitamaṅgalāste

dhāmāśrayanti tava veṅkaṭa suprabhātam ॥





ब्रह्मादयस्सुरवरास्समहर्षयस्ते

सन्तस्सनन्दन्मुखास्तव योगिवर्याः ।

धामान्तिके तव हि मङ्गलवस्तुहस्ताः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




brahmādayassuravarāssamaharṣayaste

santassanandanmukhāstava yogivaryāḥ ।

dhāmāntike tava hi maṅgalavastuhastāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥





लक्ष्मीनिवास निरवद्य गुणैकसिन्धो

संसारसागरसमुत्तरणैकसेतो ।

वेदान्तवेद्य निजवैभवभक्तभोग्य

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥




lakṣmīnivāsa niravadya guṇaikasindho

saṃsārasāgarasamuttaraṇaikaseto ।

vedāntavedya nijavaibhavabhaktabhogya

śrīveṅkaṭācalapate tava suprabhātam ॥





इत्थं वृषाचलपतेरिह सुप्रभातं

ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।

तेषां प्रभातसमये स्मृतिरङ्गभाजां

प्रज्ञां परार्थसुलभां परमां प्रसूते ॥




itthaṃ vṛṣācalapateriha suprabhātaṃ

ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ।

teṣāṃ prabhātasamaye smṛtiraṅgabhājāṃ

prajñāṃ parārthasulabhāṃ paramāṃ prasūte ॥


Other Suprabhatam Works

There are many other lesser-known Suprabhātam works apart from the Veṅkaṭeśasuprabhātam. Some of these are -
  • Śrīvighneśvarasuprabhātam. A Suprabhāta poem eulogizing Gaṇeśa.
  • Śrīsiddhivināyakasuprabhātam. A Suprabhāta poem eulogizing Siddhivināyaka
    Siddhivinayak Mahaganapati Temple
    The Siddhivinayaka Mahaganapati Temple is a Hindu temple located in Titwala - a small town in the Kalyan taluk of Thane district - near Mumbai, Maharashtra, India. The temple is dedicated to the Hindu, elephant-headed god of wisdom Ganesha. Titwala is believed to be the putative site of the...

    . Composed by M. Ramakrishna Bhat, retired professor of Benares Hindu University.
  • Śrīkāśīviśvanāthasuprabhātam. A Suprabhāta poem eulogizing Kashi Vishwanath.
  • Śrīsītārāmasuprabhātam
    Srisitaramasuprabhatam
    Śrīsītārāmasuprabhātam , literally The beautiful dawn of Sītā and Rāma, is a Saṃskṛta minor poem of the Suprabhātakāvya genre composed by Jagadguru Rāmabhadrācārya in the year 2008...

    . A Suprabhāta poem eulogizing Sītā
    SITA
    SITA is a multinational information technology company specialising in providing IT and telecommunication services to the air transport industry...

     and Rāma
    Rama
    Rama or full name Ramachandra is considered to be the seventh avatar of Vishnu in Hinduism, and a king of Ayodhya in ancient Indian...

    . Composed by Jagadguru Rāmabhadrācārya
    Jagadguru Rāmabhadrācārya
    Jagadguru Ramanandacharya Swami Rambhadracharya, born 14 January 1950 as Giridhar Mishra, is a Hindu religious leader, educationist, Sanskrit scholar, polyglot, poet, author, commentator, philosopher, composer, singer, playwright and Katha artist based in Chitrakoot, India. He is one of four...

    .

External links

The source of this article is wikipedia, the free encyclopedia.  The text of this article is licensed under the GFDL.
 
x
OK